- पृथुकः _pṛthukḥ _कम् _kam
- पृथुकः कम् Rice parched and flattened (Mar. पोहे); याचित्वा चतुरो मुष्टीन् विप्रात् पृथुकतण्डुलान् Bhāg.1.8.14.-कः A child; निन्युर्जनन्यः पृथुकान् पथिभ्यः Śi.3.3; विचित्रं तद् गेहं भवति पृथुकार्तस्वरमयम्; पृथुकः परिशीलितो न युद्धेष्वकृतास्त्रः परकैतवानभिज्ञः Rām. Ch.2.25; Bhāg.1.12.2.-का A girl.
Sanskrit-English dictionary. 2013.