पृथुकः _pṛthukḥ _कम् _kam

पृथुकः _pṛthukḥ _कम् _kam
पृथुकः कम् Rice parched and flattened (Mar. पोहे); याचित्वा चतुरो मुष्टीन् विप्रात् पृथुकतण्डुलान् Bhāg.1.8.14.
-कः A child; निन्युर्जनन्यः पृथुकान् पथिभ्यः Śi.3.3; विचित्रं तद् गेहं भवति पृथुकार्तस्वरमयम्; पृथुकः परिशीलितो न युद्धेष्वकृतास्त्रः परकैतवानभिज्ञः Rām. Ch.2.25; Bhāg.1.12.2.
-का A girl.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”